Declension table of tantuvāya

Deva

MasculineSingularDualPlural
Nominativetantuvāyaḥ tantuvāyau tantuvāyāḥ
Vocativetantuvāya tantuvāyau tantuvāyāḥ
Accusativetantuvāyam tantuvāyau tantuvāyān
Instrumentaltantuvāyena tantuvāyābhyām tantuvāyaiḥ tantuvāyebhiḥ
Dativetantuvāyāya tantuvāyābhyām tantuvāyebhyaḥ
Ablativetantuvāyāt tantuvāyābhyām tantuvāyebhyaḥ
Genitivetantuvāyasya tantuvāyayoḥ tantuvāyānām
Locativetantuvāye tantuvāyayoḥ tantuvāyeṣu

Compound tantuvāya -

Adverb -tantuvāyam -tantuvāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria