Declension table of tantukaraṇa

Deva

NeuterSingularDualPlural
Nominativetantukaraṇam tantukaraṇe tantukaraṇāni
Vocativetantukaraṇa tantukaraṇe tantukaraṇāni
Accusativetantukaraṇam tantukaraṇe tantukaraṇāni
Instrumentaltantukaraṇena tantukaraṇābhyām tantukaraṇaiḥ
Dativetantukaraṇāya tantukaraṇābhyām tantukaraṇebhyaḥ
Ablativetantukaraṇāt tantukaraṇābhyām tantukaraṇebhyaḥ
Genitivetantukaraṇasya tantukaraṇayoḥ tantukaraṇānām
Locativetantukaraṇe tantukaraṇayoḥ tantukaraṇeṣu

Compound tantukaraṇa -

Adverb -tantukaraṇam -tantukaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria