Declension table of tantudhārin

Deva

MasculineSingularDualPlural
Nominativetantudhārī tantudhāriṇau tantudhāriṇaḥ
Vocativetantudhārin tantudhāriṇau tantudhāriṇaḥ
Accusativetantudhāriṇam tantudhāriṇau tantudhāriṇaḥ
Instrumentaltantudhāriṇā tantudhāribhyām tantudhāribhiḥ
Dativetantudhāriṇe tantudhāribhyām tantudhāribhyaḥ
Ablativetantudhāriṇaḥ tantudhāribhyām tantudhāribhyaḥ
Genitivetantudhāriṇaḥ tantudhāriṇoḥ tantudhāriṇām
Locativetantudhāriṇi tantudhāriṇoḥ tantudhāriṣu

Compound tantudhāri -

Adverb -tantudhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria