Declension table of tantu

Deva

MasculineSingularDualPlural
Nominativetantuḥ tantū tantavaḥ
Vocativetanto tantū tantavaḥ
Accusativetantum tantū tantūn
Instrumentaltantunā tantubhyām tantubhiḥ
Dativetantave tantubhyām tantubhyaḥ
Ablativetantoḥ tantubhyām tantubhyaḥ
Genitivetantoḥ tantvoḥ tantūnām
Locativetantau tantvoḥ tantuṣu

Compound tantu -

Adverb -tantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria