Declension table of tantravaṭadhānikā

Deva

FeminineSingularDualPlural
Nominativetantravaṭadhānikā tantravaṭadhānike tantravaṭadhānikāḥ
Vocativetantravaṭadhānike tantravaṭadhānike tantravaṭadhānikāḥ
Accusativetantravaṭadhānikām tantravaṭadhānike tantravaṭadhānikāḥ
Instrumentaltantravaṭadhānikayā tantravaṭadhānikābhyām tantravaṭadhānikābhiḥ
Dativetantravaṭadhānikāyai tantravaṭadhānikābhyām tantravaṭadhānikābhyaḥ
Ablativetantravaṭadhānikāyāḥ tantravaṭadhānikābhyām tantravaṭadhānikābhyaḥ
Genitivetantravaṭadhānikāyāḥ tantravaṭadhānikayoḥ tantravaṭadhānikānām
Locativetantravaṭadhānikāyām tantravaṭadhānikayoḥ tantravaṭadhānikāsu

Adverb -tantravaṭadhānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria