Declension table of tantrasamuccaya

Deva

MasculineSingularDualPlural
Nominativetantrasamuccayaḥ tantrasamuccayau tantrasamuccayāḥ
Vocativetantrasamuccaya tantrasamuccayau tantrasamuccayāḥ
Accusativetantrasamuccayam tantrasamuccayau tantrasamuccayān
Instrumentaltantrasamuccayena tantrasamuccayābhyām tantrasamuccayaiḥ tantrasamuccayebhiḥ
Dativetantrasamuccayāya tantrasamuccayābhyām tantrasamuccayebhyaḥ
Ablativetantrasamuccayāt tantrasamuccayābhyām tantrasamuccayebhyaḥ
Genitivetantrasamuccayasya tantrasamuccayayoḥ tantrasamuccayānām
Locativetantrasamuccaye tantrasamuccayayoḥ tantrasamuccayeṣu

Compound tantrasamuccaya -

Adverb -tantrasamuccayam -tantrasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria