Declension table of tantrasaṅgraha

Deva

MasculineSingularDualPlural
Nominativetantrasaṅgrahaḥ tantrasaṅgrahau tantrasaṅgrahāḥ
Vocativetantrasaṅgraha tantrasaṅgrahau tantrasaṅgrahāḥ
Accusativetantrasaṅgraham tantrasaṅgrahau tantrasaṅgrahān
Instrumentaltantrasaṅgraheṇa tantrasaṅgrahābhyām tantrasaṅgrahaiḥ tantrasaṅgrahebhiḥ
Dativetantrasaṅgrahāya tantrasaṅgrahābhyām tantrasaṅgrahebhyaḥ
Ablativetantrasaṅgrahāt tantrasaṅgrahābhyām tantrasaṅgrahebhyaḥ
Genitivetantrasaṅgrahasya tantrasaṅgrahayoḥ tantrasaṅgrahāṇām
Locativetantrasaṅgrahe tantrasaṅgrahayoḥ tantrasaṅgraheṣu

Compound tantrasaṅgraha -

Adverb -tantrasaṅgraham -tantrasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria