Declension table of tantraparīkṣā

Deva

FeminineSingularDualPlural
Nominativetantraparīkṣā tantraparīkṣe tantraparīkṣāḥ
Vocativetantraparīkṣe tantraparīkṣe tantraparīkṣāḥ
Accusativetantraparīkṣām tantraparīkṣe tantraparīkṣāḥ
Instrumentaltantraparīkṣayā tantraparīkṣābhyām tantraparīkṣābhiḥ
Dativetantraparīkṣāyai tantraparīkṣābhyām tantraparīkṣābhyaḥ
Ablativetantraparīkṣāyāḥ tantraparīkṣābhyām tantraparīkṣābhyaḥ
Genitivetantraparīkṣāyāḥ tantraparīkṣayoḥ tantraparīkṣāṇām
Locativetantraparīkṣāyām tantraparīkṣayoḥ tantraparīkṣāsu

Adverb -tantraparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria