Declension table of tanti

Deva

FeminineSingularDualPlural
Nominativetantiḥ tantī tantayaḥ
Vocativetante tantī tantayaḥ
Accusativetantim tantī tantīḥ
Instrumentaltantyā tantibhyām tantibhiḥ
Dativetantyai tantaye tantibhyām tantibhyaḥ
Ablativetantyāḥ tanteḥ tantibhyām tantibhyaḥ
Genitivetantyāḥ tanteḥ tantyoḥ tantīnām
Locativetantyām tantau tantyoḥ tantiṣu

Compound tanti -

Adverb -tanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria