Declension table of tanmayībhavana

Deva

NeuterSingularDualPlural
Nominativetanmayībhavanam tanmayībhavane tanmayībhavanāni
Vocativetanmayībhavana tanmayībhavane tanmayībhavanāni
Accusativetanmayībhavanam tanmayībhavane tanmayībhavanāni
Instrumentaltanmayībhavanena tanmayībhavanābhyām tanmayībhavanaiḥ
Dativetanmayībhavanāya tanmayībhavanābhyām tanmayībhavanebhyaḥ
Ablativetanmayībhavanāt tanmayībhavanābhyām tanmayībhavanebhyaḥ
Genitivetanmayībhavanasya tanmayībhavanayoḥ tanmayībhavanānām
Locativetanmayībhavane tanmayībhavanayoḥ tanmayībhavaneṣu

Compound tanmayībhavana -

Adverb -tanmayībhavanam -tanmayībhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria