Declension table of tanmayībhava

Deva

MasculineSingularDualPlural
Nominativetanmayībhavaḥ tanmayībhavau tanmayībhavāḥ
Vocativetanmayībhava tanmayībhavau tanmayībhavāḥ
Accusativetanmayībhavam tanmayībhavau tanmayībhavān
Instrumentaltanmayībhavena tanmayībhavābhyām tanmayībhavaiḥ tanmayībhavebhiḥ
Dativetanmayībhavāya tanmayībhavābhyām tanmayībhavebhyaḥ
Ablativetanmayībhavāt tanmayībhavābhyām tanmayībhavebhyaḥ
Genitivetanmayībhavasya tanmayībhavayoḥ tanmayībhavānām
Locativetanmayībhave tanmayībhavayoḥ tanmayībhaveṣu

Compound tanmayībhava -

Adverb -tanmayībhavam -tanmayībhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria