Declension table of ?tandritavya

Deva

MasculineSingularDualPlural
Nominativetandritavyaḥ tandritavyau tandritavyāḥ
Vocativetandritavya tandritavyau tandritavyāḥ
Accusativetandritavyam tandritavyau tandritavyān
Instrumentaltandritavyena tandritavyābhyām tandritavyaiḥ tandritavyebhiḥ
Dativetandritavyāya tandritavyābhyām tandritavyebhyaḥ
Ablativetandritavyāt tandritavyābhyām tandritavyebhyaḥ
Genitivetandritavyasya tandritavyayoḥ tandritavyānām
Locativetandritavye tandritavyayoḥ tandritavyeṣu

Compound tandritavya -

Adverb -tandritavyam -tandritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria