सुबन्तावली ?तन्द्रितव्य

Roma

पुमान्एकद्विबहु
प्रथमातन्द्रितव्यः तन्द्रितव्यौ तन्द्रितव्याः
सम्बोधनम्तन्द्रितव्य तन्द्रितव्यौ तन्द्रितव्याः
द्वितीयातन्द्रितव्यम् तन्द्रितव्यौ तन्द्रितव्यान्
तृतीयातन्द्रितव्येन तन्द्रितव्याभ्याम् तन्द्रितव्यैः तन्द्रितव्येभिः
चतुर्थीतन्द्रितव्याय तन्द्रितव्याभ्याम् तन्द्रितव्येभ्यः
पञ्चमीतन्द्रितव्यात् तन्द्रितव्याभ्याम् तन्द्रितव्येभ्यः
षष्ठीतन्द्रितव्यस्य तन्द्रितव्ययोः तन्द्रितव्यानाम्
सप्तमीतन्द्रितव्ये तन्द्रितव्ययोः तन्द्रितव्येषु

समास तन्द्रितव्य

अव्यय ॰तन्द्रितव्यम् ॰तन्द्रितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria