Declension table of tandrālu

Deva

MasculineSingularDualPlural
Nominativetandrāluḥ tandrālū tandrālavaḥ
Vocativetandrālo tandrālū tandrālavaḥ
Accusativetandrālum tandrālū tandrālūn
Instrumentaltandrālunā tandrālubhyām tandrālubhiḥ
Dativetandrālave tandrālubhyām tandrālubhyaḥ
Ablativetandrāloḥ tandrālubhyām tandrālubhyaḥ
Genitivetandrāloḥ tandrālvoḥ tandrālūnām
Locativetandrālau tandrālvoḥ tandrāluṣu

Compound tandrālu -

Adverb -tandrālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria