Declension table of tamoguṇamaya

Deva

MasculineSingularDualPlural
Nominativetamoguṇamayaḥ tamoguṇamayau tamoguṇamayāḥ
Vocativetamoguṇamaya tamoguṇamayau tamoguṇamayāḥ
Accusativetamoguṇamayam tamoguṇamayau tamoguṇamayān
Instrumentaltamoguṇamayena tamoguṇamayābhyām tamoguṇamayaiḥ tamoguṇamayebhiḥ
Dativetamoguṇamayāya tamoguṇamayābhyām tamoguṇamayebhyaḥ
Ablativetamoguṇamayāt tamoguṇamayābhyām tamoguṇamayebhyaḥ
Genitivetamoguṇamayasya tamoguṇamayayoḥ tamoguṇamayānām
Locativetamoguṇamaye tamoguṇamayayoḥ tamoguṇamayeṣu

Compound tamoguṇamaya -

Adverb -tamoguṇamayam -tamoguṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria