सुबन्तावली तमस्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमातमस्वत् तमस्वन्ती तमस्वती तमस्वन्ति
सम्बोधनम्तमस्वत् तमस्वन्ती तमस्वती तमस्वन्ति
द्वितीयातमस्वत् तमस्वन्ती तमस्वती तमस्वन्ति
तृतीयातमस्वता तमस्वद्भ्याम् तमस्वद्भिः
चतुर्थीतमस्वते तमस्वद्भ्याम् तमस्वद्भ्यः
पञ्चमीतमस्वतः तमस्वद्भ्याम् तमस्वद्भ्यः
षष्ठीतमस्वतः तमस्वतोः तमस्वताम्
सप्तमीतमस्वति तमस्वतोः तमस्वत्सु

अव्यय ॰तमस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria