Declension table of tamasvat

Deva

MasculineSingularDualPlural
Nominativetamasvān tamasvantau tamasvantaḥ
Vocativetamasvan tamasvantau tamasvantaḥ
Accusativetamasvantam tamasvantau tamasvataḥ
Instrumentaltamasvatā tamasvadbhyām tamasvadbhiḥ
Dativetamasvate tamasvadbhyām tamasvadbhyaḥ
Ablativetamasvataḥ tamasvadbhyām tamasvadbhyaḥ
Genitivetamasvataḥ tamasvatoḥ tamasvatām
Locativetamasvati tamasvatoḥ tamasvatsu

Compound tamasvat -

Adverb -tamasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria