Declension table of talpaga

Deva

MasculineSingularDualPlural
Nominativetalpagaḥ talpagau talpagāḥ
Vocativetalpaga talpagau talpagāḥ
Accusativetalpagam talpagau talpagān
Instrumentaltalpagena talpagābhyām talpagaiḥ talpagebhiḥ
Dativetalpagāya talpagābhyām talpagebhyaḥ
Ablativetalpagāt talpagābhyām talpagebhyaḥ
Genitivetalpagasya talpagayoḥ talpagānām
Locativetalpage talpagayoḥ talpageṣu

Compound talpaga -

Adverb -talpagam -talpagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria