Declension table of talavat

Deva

MasculineSingularDualPlural
Nominativetalavān talavantau talavantaḥ
Vocativetalavan talavantau talavantaḥ
Accusativetalavantam talavantau talavataḥ
Instrumentaltalavatā talavadbhyām talavadbhiḥ
Dativetalavate talavadbhyām talavadbhyaḥ
Ablativetalavataḥ talavadbhyām talavadbhyaḥ
Genitivetalavataḥ talavatoḥ talavatām
Locativetalavati talavatoḥ talavatsu

Compound talavat -

Adverb -talavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria