Declension table of talavakārabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativetalavakārabrāhmaṇam talavakārabrāhmaṇe talavakārabrāhmaṇāni
Vocativetalavakārabrāhmaṇa talavakārabrāhmaṇe talavakārabrāhmaṇāni
Accusativetalavakārabrāhmaṇam talavakārabrāhmaṇe talavakārabrāhmaṇāni
Instrumentaltalavakārabrāhmaṇena talavakārabrāhmaṇābhyām talavakārabrāhmaṇaiḥ
Dativetalavakārabrāhmaṇāya talavakārabrāhmaṇābhyām talavakārabrāhmaṇebhyaḥ
Ablativetalavakārabrāhmaṇāt talavakārabrāhmaṇābhyām talavakārabrāhmaṇebhyaḥ
Genitivetalavakārabrāhmaṇasya talavakārabrāhmaṇayoḥ talavakārabrāhmaṇānām
Locativetalavakārabrāhmaṇe talavakārabrāhmaṇayoḥ talavakārabrāhmaṇeṣu

Compound talavakārabrāhmaṇa -

Adverb -talavakārabrāhmaṇam -talavakārabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria