Declension table of talavakāra

Deva

MasculineSingularDualPlural
Nominativetalavakāraḥ talavakārau talavakārāḥ
Vocativetalavakāra talavakārau talavakārāḥ
Accusativetalavakāram talavakārau talavakārān
Instrumentaltalavakāreṇa talavakārābhyām talavakāraiḥ talavakārebhiḥ
Dativetalavakārāya talavakārābhyām talavakārebhyaḥ
Ablativetalavakārāt talavakārābhyām talavakārebhyaḥ
Genitivetalavakārasya talavakārayoḥ talavakārāṇām
Locativetalavakāre talavakārayoḥ talavakāreṣu

Compound talavakāra -

Adverb -talavakāram -talavakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria