सुबन्तावली तलव

Roma

पुमान्एकद्विबहु
प्रथमातलवः तलवौ तलवाः
सम्बोधनम्तलव तलवौ तलवाः
द्वितीयातलवम् तलवौ तलवान्
तृतीयातलवेन तलवाभ्याम् तलवैः तलवेभिः
चतुर्थीतलवाय तलवाभ्याम् तलवेभ्यः
पञ्चमीतलवात् तलवाभ्याम् तलवेभ्यः
षष्ठीतलवस्य तलवयोः तलवानाम्
सप्तमीतलवे तलवयोः तलवेषु

समास तलव

अव्यय ॰तलवम् ॰तलवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria