Declension table of tala

Deva

MasculineSingularDualPlural
Nominativetalaḥ talau talāḥ
Vocativetala talau talāḥ
Accusativetalam talau talān
Instrumentaltalena talābhyām talaiḥ talebhiḥ
Dativetalāya talābhyām talebhyaḥ
Ablativetalāt talābhyām talebhyaḥ
Genitivetalasya talayoḥ talānām
Locativetale talayoḥ taleṣu

Compound tala -

Adverb -talam -talāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria