Declension table of taku

Deva

FeminineSingularDualPlural
Nominativetakuḥ takū takavaḥ
Vocativetako takū takavaḥ
Accusativetakum takū takūḥ
Instrumentaltakvā takubhyām takubhiḥ
Dativetakvai takave takubhyām takubhyaḥ
Ablativetakvāḥ takoḥ takubhyām takubhyaḥ
Genitivetakvāḥ takoḥ takvoḥ takūnām
Locativetakvām takau takvoḥ takuṣu

Compound taku -

Adverb -taku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria