सुबन्तावली तक्रकौण्डिन्यन्याय

Roma

पुमान्एकद्विबहु
प्रथमातक्रकौण्डिन्यन्यायः तक्रकौण्डिन्यन्यायौ तक्रकौण्डिन्यन्यायाः
सम्बोधनम्तक्रकौण्डिन्यन्याय तक्रकौण्डिन्यन्यायौ तक्रकौण्डिन्यन्यायाः
द्वितीयातक्रकौण्डिन्यन्यायम् तक्रकौण्डिन्यन्यायौ तक्रकौण्डिन्यन्यायान्
तृतीयातक्रकौण्डिन्यन्यायेन तक्रकौण्डिन्यन्यायाभ्याम् तक्रकौण्डिन्यन्यायैः तक्रकौण्डिन्यन्यायेभिः
चतुर्थीतक्रकौण्डिन्यन्यायाय तक्रकौण्डिन्यन्यायाभ्याम् तक्रकौण्डिन्यन्यायेभ्यः
पञ्चमीतक्रकौण्डिन्यन्यायात् तक्रकौण्डिन्यन्यायाभ्याम् तक्रकौण्डिन्यन्यायेभ्यः
षष्ठीतक्रकौण्डिन्यन्यायस्य तक्रकौण्डिन्यन्याययोः तक्रकौण्डिन्यन्यायानाम्
सप्तमीतक्रकौण्डिन्यन्याये तक्रकौण्डिन्यन्याययोः तक्रकौण्डिन्यन्यायेषु

समास तक्रकौण्डिन्यन्याय

अव्यय ॰तक्रकौण्डिन्यन्यायम् ॰तक्रकौण्डिन्यन्यायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria