Declension table of takṣan

Deva

MasculineSingularDualPlural
Nominativetakṣā takṣāṇau takṣāṇaḥ
Vocativetakṣan takṣāṇau takṣāṇaḥ
Accusativetakṣāṇam takṣāṇau takṣṇaḥ
Instrumentaltakṣṇā takṣabhyām takṣabhiḥ
Dativetakṣṇe takṣabhyām takṣabhyaḥ
Ablativetakṣṇaḥ takṣabhyām takṣabhyaḥ
Genitivetakṣṇaḥ takṣṇoḥ takṣṇām
Locativetakṣṇi takṣaṇi takṣṇoḥ takṣasu

Compound takṣa -

Adverb -takṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria