Declension table of takṣakacūḍāratnālaṅkāra

Deva

MasculineSingularDualPlural
Nominativetakṣakacūḍāratnālaṅkāraḥ takṣakacūḍāratnālaṅkārau takṣakacūḍāratnālaṅkārāḥ
Vocativetakṣakacūḍāratnālaṅkāra takṣakacūḍāratnālaṅkārau takṣakacūḍāratnālaṅkārāḥ
Accusativetakṣakacūḍāratnālaṅkāram takṣakacūḍāratnālaṅkārau takṣakacūḍāratnālaṅkārān
Instrumentaltakṣakacūḍāratnālaṅkāreṇa takṣakacūḍāratnālaṅkārābhyām takṣakacūḍāratnālaṅkāraiḥ takṣakacūḍāratnālaṅkārebhiḥ
Dativetakṣakacūḍāratnālaṅkārāya takṣakacūḍāratnālaṅkārābhyām takṣakacūḍāratnālaṅkārebhyaḥ
Ablativetakṣakacūḍāratnālaṅkārāt takṣakacūḍāratnālaṅkārābhyām takṣakacūḍāratnālaṅkārebhyaḥ
Genitivetakṣakacūḍāratnālaṅkārasya takṣakacūḍāratnālaṅkārayoḥ takṣakacūḍāratnālaṅkārāṇām
Locativetakṣakacūḍāratnālaṅkāre takṣakacūḍāratnālaṅkārayoḥ takṣakacūḍāratnālaṅkāreṣu

Compound takṣakacūḍāratnālaṅkāra -

Adverb -takṣakacūḍāratnālaṅkāram -takṣakacūḍāratnālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria