Declension table of takṣaka

Deva

MasculineSingularDualPlural
Nominativetakṣakaḥ takṣakau takṣakāḥ
Vocativetakṣaka takṣakau takṣakāḥ
Accusativetakṣakam takṣakau takṣakān
Instrumentaltakṣakeṇa takṣakābhyām takṣakaiḥ takṣakebhiḥ
Dativetakṣakāya takṣakābhyām takṣakebhyaḥ
Ablativetakṣakāt takṣakābhyām takṣakebhyaḥ
Genitivetakṣakasya takṣakayoḥ takṣakāṇām
Locativetakṣake takṣakayoḥ takṣakeṣu

Compound takṣaka -

Adverb -takṣakam -takṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria