Declension table of takṣaṇa

Deva

MasculineSingularDualPlural
Nominativetakṣaṇaḥ takṣaṇau takṣaṇāḥ
Vocativetakṣaṇa takṣaṇau takṣaṇāḥ
Accusativetakṣaṇam takṣaṇau takṣaṇān
Instrumentaltakṣaṇena takṣaṇābhyām takṣaṇaiḥ takṣaṇebhiḥ
Dativetakṣaṇāya takṣaṇābhyām takṣaṇebhyaḥ
Ablativetakṣaṇāt takṣaṇābhyām takṣaṇebhyaḥ
Genitivetakṣaṇasya takṣaṇayoḥ takṣaṇānām
Locativetakṣaṇe takṣaṇayoḥ takṣaṇeṣu

Compound takṣaṇa -

Adverb -takṣaṇam -takṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria