Declension table of tadvidyasambhāṣā

Deva

FeminineSingularDualPlural
Nominativetadvidyasambhāṣā tadvidyasambhāṣe tadvidyasambhāṣāḥ
Vocativetadvidyasambhāṣe tadvidyasambhāṣe tadvidyasambhāṣāḥ
Accusativetadvidyasambhāṣām tadvidyasambhāṣe tadvidyasambhāṣāḥ
Instrumentaltadvidyasambhāṣayā tadvidyasambhāṣābhyām tadvidyasambhāṣābhiḥ
Dativetadvidyasambhāṣāyai tadvidyasambhāṣābhyām tadvidyasambhāṣābhyaḥ
Ablativetadvidyasambhāṣāyāḥ tadvidyasambhāṣābhyām tadvidyasambhāṣābhyaḥ
Genitivetadvidyasambhāṣāyāḥ tadvidyasambhāṣayoḥ tadvidyasambhāṣāṇām
Locativetadvidyasambhāṣāyām tadvidyasambhāṣayoḥ tadvidyasambhāṣāsu

Adverb -tadvidyasambhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria