Declension table of tadvidya

Deva

NeuterSingularDualPlural
Nominativetadvidyam tadvidye tadvidyāni
Vocativetadvidya tadvidye tadvidyāni
Accusativetadvidyam tadvidye tadvidyāni
Instrumentaltadvidyena tadvidyābhyām tadvidyaiḥ
Dativetadvidyāya tadvidyābhyām tadvidyebhyaḥ
Ablativetadvidyāt tadvidyābhyām tadvidyebhyaḥ
Genitivetadvidyasya tadvidyayoḥ tadvidyānām
Locativetadvidye tadvidyayoḥ tadvidyeṣu

Compound tadvidya -

Adverb -tadvidyam -tadvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria