Declension table of tadvayas

Deva

NeuterSingularDualPlural
Nominativetadvayaḥ tadvayasī tadvayāṃsi
Vocativetadvayaḥ tadvayasī tadvayāṃsi
Accusativetadvayaḥ tadvayasī tadvayāṃsi
Instrumentaltadvayasā tadvayobhyām tadvayobhiḥ
Dativetadvayase tadvayobhyām tadvayobhyaḥ
Ablativetadvayasaḥ tadvayobhyām tadvayobhyaḥ
Genitivetadvayasaḥ tadvayasoḥ tadvayasām
Locativetadvayasi tadvayasoḥ tadvayaḥsu

Compound tadvayas -

Adverb -tadvayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria