Declension table of tadvat

Deva

MasculineSingularDualPlural
Nominativetadvān tadvantau tadvantaḥ
Vocativetadvan tadvantau tadvantaḥ
Accusativetadvantam tadvantau tadvataḥ
Instrumentaltadvatā tadvadbhyām tadvadbhiḥ
Dativetadvate tadvadbhyām tadvadbhyaḥ
Ablativetadvataḥ tadvadbhyām tadvadbhyaḥ
Genitivetadvataḥ tadvatoḥ tadvatām
Locativetadvati tadvatoḥ tadvatsu

Compound tadvat -

Adverb -tadvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria