Declension table of tadgata

Deva

NeuterSingularDualPlural
Nominativetadgatam tadgate tadgatāni
Vocativetadgata tadgate tadgatāni
Accusativetadgatam tadgate tadgatāni
Instrumentaltadgatena tadgatābhyām tadgataiḥ
Dativetadgatāya tadgatābhyām tadgatebhyaḥ
Ablativetadgatāt tadgatābhyām tadgatebhyaḥ
Genitivetadgatasya tadgatayoḥ tadgatānām
Locativetadgate tadgatayoḥ tadgateṣu

Compound tadgata -

Adverb -tadgatam -tadgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria