Declension table of tadartha

Deva

MasculineSingularDualPlural
Nominativetadarthaḥ tadarthau tadarthāḥ
Vocativetadartha tadarthau tadarthāḥ
Accusativetadartham tadarthau tadarthān
Instrumentaltadarthena tadarthābhyām tadarthaiḥ tadarthebhiḥ
Dativetadarthāya tadarthābhyām tadarthebhyaḥ
Ablativetadarthāt tadarthābhyām tadarthebhyaḥ
Genitivetadarthasya tadarthayoḥ tadarthānām
Locativetadarthe tadarthayoḥ tadartheṣu

Compound tadartha -

Adverb -tadartham -tadarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria