Declension table of tadātman

Deva

NeuterSingularDualPlural
Nominativetadātma tadātmanī tadātmāni
Vocativetadātman tadātma tadātmanī tadātmāni
Accusativetadātma tadātmanī tadātmāni
Instrumentaltadātmanā tadātmabhyām tadātmabhiḥ
Dativetadātmane tadātmabhyām tadātmabhyaḥ
Ablativetadātmanaḥ tadātmabhyām tadātmabhyaḥ
Genitivetadātmanaḥ tadātmanoḥ tadātmanām
Locativetadātmani tadātmanoḥ tadātmasu

Compound tadātma -

Adverb -tadātma -tadātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria