Declension table of tadātman

Deva

MasculineSingularDualPlural
Nominativetadātmā tadātmānau tadātmānaḥ
Vocativetadātman tadātmānau tadātmānaḥ
Accusativetadātmānam tadātmānau tadātmanaḥ
Instrumentaltadātmanā tadātmabhyām tadātmabhiḥ
Dativetadātmane tadātmabhyām tadātmabhyaḥ
Ablativetadātmanaḥ tadātmabhyām tadātmabhyaḥ
Genitivetadātmanaḥ tadātmanoḥ tadātmanām
Locativetadātmani tadātmanoḥ tadātmasu

Compound tadātma -

Adverb -tadātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria