Declension table of tacchīla

Deva

NeuterSingularDualPlural
Nominativetacchīlam tacchīle tacchīlāni
Vocativetacchīla tacchīle tacchīlāni
Accusativetacchīlam tacchīle tacchīlāni
Instrumentaltacchīlena tacchīlābhyām tacchīlaiḥ
Dativetacchīlāya tacchīlābhyām tacchīlebhyaḥ
Ablativetacchīlāt tacchīlābhyām tacchīlebhyaḥ
Genitivetacchīlasya tacchīlayoḥ tacchīlānām
Locativetacchīle tacchīlayoḥ tacchīleṣu

Compound tacchīla -

Adverb -tacchīlam -tacchīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria