Declension table of tāti

Deva

FeminineSingularDualPlural
Nominativetātiḥ tātī tātayaḥ
Vocativetāte tātī tātayaḥ
Accusativetātim tātī tātīḥ
Instrumentaltātyā tātibhyām tātibhiḥ
Dativetātyai tātaye tātibhyām tātibhyaḥ
Ablativetātyāḥ tāteḥ tātibhyām tātibhyaḥ
Genitivetātyāḥ tāteḥ tātyoḥ tātīnām
Locativetātyām tātau tātyoḥ tātiṣu

Compound tāti -

Adverb -tāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria