Declension table of tārakāmayayuddha

Deva

NeuterSingularDualPlural
Nominativetārakāmayayuddham tārakāmayayuddhe tārakāmayayuddhāni
Vocativetārakāmayayuddha tārakāmayayuddhe tārakāmayayuddhāni
Accusativetārakāmayayuddham tārakāmayayuddhe tārakāmayayuddhāni
Instrumentaltārakāmayayuddhena tārakāmayayuddhābhyām tārakāmayayuddhaiḥ
Dativetārakāmayayuddhāya tārakāmayayuddhābhyām tārakāmayayuddhebhyaḥ
Ablativetārakāmayayuddhāt tārakāmayayuddhābhyām tārakāmayayuddhebhyaḥ
Genitivetārakāmayayuddhasya tārakāmayayuddhayoḥ tārakāmayayuddhānām
Locativetārakāmayayuddhe tārakāmayayuddhayoḥ tārakāmayayuddheṣu

Compound tārakāmayayuddha -

Adverb -tārakāmayayuddham -tārakāmayayuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria