Declension table of ?tāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativetāpayiṣyantī tāpayiṣyantyau tāpayiṣyantyaḥ
Vocativetāpayiṣyanti tāpayiṣyantyau tāpayiṣyantyaḥ
Accusativetāpayiṣyantīm tāpayiṣyantyau tāpayiṣyantīḥ
Instrumentaltāpayiṣyantyā tāpayiṣyantībhyām tāpayiṣyantībhiḥ
Dativetāpayiṣyantyai tāpayiṣyantībhyām tāpayiṣyantībhyaḥ
Ablativetāpayiṣyantyāḥ tāpayiṣyantībhyām tāpayiṣyantībhyaḥ
Genitivetāpayiṣyantyāḥ tāpayiṣyantyoḥ tāpayiṣyantīnām
Locativetāpayiṣyantyām tāpayiṣyantyoḥ tāpayiṣyantīṣu

Compound tāpayiṣyanti - tāpayiṣyantī -

Adverb -tāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria