सुबन्तावली ?तापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातापयिष्यन्ती तापयिष्यन्त्यौ तापयिष्यन्त्यः
सम्बोधनम्तापयिष्यन्ति तापयिष्यन्त्यौ तापयिष्यन्त्यः
द्वितीयातापयिष्यन्तीम् तापयिष्यन्त्यौ तापयिष्यन्तीः
तृतीयातापयिष्यन्त्या तापयिष्यन्तीभ्याम् तापयिष्यन्तीभिः
चतुर्थीतापयिष्यन्त्यै तापयिष्यन्तीभ्याम् तापयिष्यन्तीभ्यः
पञ्चमीतापयिष्यन्त्याः तापयिष्यन्तीभ्याम् तापयिष्यन्तीभ्यः
षष्ठीतापयिष्यन्त्याः तापयिष्यन्त्योः तापयिष्यन्तीनाम्
सप्तमीतापयिष्यन्त्याम् तापयिष्यन्त्योः तापयिष्यन्तीषु

समास तापयिष्यन्ति तापयिष्यन्ती

अव्यय ॰तापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria