Declension table of tāntrika

Deva

MasculineSingularDualPlural
Nominativetāntrikaḥ tāntrikau tāntrikāḥ
Vocativetāntrika tāntrikau tāntrikāḥ
Accusativetāntrikam tāntrikau tāntrikān
Instrumentaltāntrikeṇa tāntrikābhyām tāntrikaiḥ tāntrikebhiḥ
Dativetāntrikāya tāntrikābhyām tāntrikebhyaḥ
Ablativetāntrikāt tāntrikābhyām tāntrikebhyaḥ
Genitivetāntrikasya tāntrikayoḥ tāntrikāṇām
Locativetāntrike tāntrikayoḥ tāntrikeṣu

Compound tāntrika -

Adverb -tāntrikam -tāntrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria