Declension table of tācchīlika

Deva

NeuterSingularDualPlural
Nominativetācchīlikam tācchīlike tācchīlikāni
Vocativetācchīlika tācchīlike tācchīlikāni
Accusativetācchīlikam tācchīlike tācchīlikāni
Instrumentaltācchīlikena tācchīlikābhyām tācchīlikaiḥ
Dativetācchīlikāya tācchīlikābhyām tācchīlikebhyaḥ
Ablativetācchīlikāt tācchīlikābhyām tācchīlikebhyaḥ
Genitivetācchīlikasya tācchīlikayoḥ tācchīlikānām
Locativetācchīlike tācchīlikayoḥ tācchīlikeṣu

Compound tācchīlika -

Adverb -tācchīlikam -tācchīlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria