Declension table of ?taṭat

Deva

MasculineSingularDualPlural
Nominativetaṭan taṭantau taṭantaḥ
Vocativetaṭan taṭantau taṭantaḥ
Accusativetaṭantam taṭantau taṭataḥ
Instrumentaltaṭatā taṭadbhyām taṭadbhiḥ
Dativetaṭate taṭadbhyām taṭadbhyaḥ
Ablativetaṭataḥ taṭadbhyām taṭadbhyaḥ
Genitivetaṭataḥ taṭatoḥ taṭatām
Locativetaṭati taṭatoḥ taṭatsu

Compound taṭat -

Adverb -taṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria