सुबन्तावली ?तटत्

Roma

पुमान्एकद्विबहु
प्रथमातटन् तटन्तौ तटन्तः
सम्बोधनम्तटन् तटन्तौ तटन्तः
द्वितीयातटन्तम् तटन्तौ तटतः
तृतीयातटता तटद्भ्याम् तटद्भिः
चतुर्थीतटते तटद्भ्याम् तटद्भ्यः
पञ्चमीतटतः तटद्भ्याम् तटद्भ्यः
षष्ठीतटतः तटतोः तटताम्
सप्तमीतटति तटतोः तटत्सु

समास तटत्

अव्यय ॰तटन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria