Declension table of taṣṭa

Deva

MasculineSingularDualPlural
Nominativetaṣṭaḥ taṣṭau taṣṭāḥ
Vocativetaṣṭa taṣṭau taṣṭāḥ
Accusativetaṣṭam taṣṭau taṣṭān
Instrumentaltaṣṭena taṣṭābhyām taṣṭaiḥ taṣṭebhiḥ
Dativetaṣṭāya taṣṭābhyām taṣṭebhyaḥ
Ablativetaṣṭāt taṣṭābhyām taṣṭebhyaḥ
Genitivetaṣṭasya taṣṭayoḥ taṣṭānām
Locativetaṣṭe taṣṭayoḥ taṣṭeṣu

Compound taṣṭa -

Adverb -taṣṭam -taṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria