Declension table of taṇḍulavaicārika

Deva

NeuterSingularDualPlural
Nominativetaṇḍulavaicārikam taṇḍulavaicārike taṇḍulavaicārikāṇi
Vocativetaṇḍulavaicārika taṇḍulavaicārike taṇḍulavaicārikāṇi
Accusativetaṇḍulavaicārikam taṇḍulavaicārike taṇḍulavaicārikāṇi
Instrumentaltaṇḍulavaicārikeṇa taṇḍulavaicārikābhyām taṇḍulavaicārikaiḥ
Dativetaṇḍulavaicārikāya taṇḍulavaicārikābhyām taṇḍulavaicārikebhyaḥ
Ablativetaṇḍulavaicārikāt taṇḍulavaicārikābhyām taṇḍulavaicārikebhyaḥ
Genitivetaṇḍulavaicārikasya taṇḍulavaicārikayoḥ taṇḍulavaicārikāṇām
Locativetaṇḍulavaicārike taṇḍulavaicārikayoḥ taṇḍulavaicārikeṣu

Compound taṇḍulavaicārika -

Adverb -taṇḍulavaicārikam -taṇḍulavaicārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria