Declension table of taḍit

Deva

FeminineSingularDualPlural
Nominativetaḍit taḍitau taḍitaḥ
Vocativetaḍit taḍitau taḍitaḥ
Accusativetaḍitam taḍitau taḍitaḥ
Instrumentaltaḍitā taḍidbhyām taḍidbhiḥ
Dativetaḍite taḍidbhyām taḍidbhyaḥ
Ablativetaḍitaḥ taḍidbhyām taḍidbhyaḥ
Genitivetaḍitaḥ taḍitoḥ taḍitām
Locativetaḍiti taḍitoḥ taḍitsu

Compound taḍit -

Adverb -taḍit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria