Declension table of taḍāka

Deva

NeuterSingularDualPlural
Nominativetaḍākam taḍāke taḍākāni
Vocativetaḍāka taḍāke taḍākāni
Accusativetaḍākam taḍāke taḍākāni
Instrumentaltaḍākena taḍākābhyām taḍākaiḥ
Dativetaḍākāya taḍākābhyām taḍākebhyaḥ
Ablativetaḍākāt taḍākābhyām taḍākebhyaḥ
Genitivetaḍākasya taḍākayoḥ taḍākānām
Locativetaḍāke taḍākayoḥ taḍākeṣu

Compound taḍāka -

Adverb -taḍākam -taḍākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria